| Singular | Dual | Plural |
Nominativo |
त्र्यधिपतिः
tryadhipatiḥ
|
त्र्यधिपती
tryadhipatī
|
त्र्यधिपतयः
tryadhipatayaḥ
|
Vocativo |
त्र्यधिपते
tryadhipate
|
त्र्यधिपती
tryadhipatī
|
त्र्यधिपतयः
tryadhipatayaḥ
|
Acusativo |
त्र्यधिपतिम्
tryadhipatim
|
त्र्यधिपती
tryadhipatī
|
त्र्यधिपतीन्
tryadhipatīn
|
Instrumental |
त्र्यधिपतिना
tryadhipatinā
|
त्र्यधिपतिभ्याम्
tryadhipatibhyām
|
त्र्यधिपतिभिः
tryadhipatibhiḥ
|
Dativo |
त्र्यधिपतये
tryadhipataye
|
त्र्यधिपतिभ्याम्
tryadhipatibhyām
|
त्र्यधिपतिभ्यः
tryadhipatibhyaḥ
|
Ablativo |
त्र्यधिपतेः
tryadhipateḥ
|
त्र्यधिपतिभ्याम्
tryadhipatibhyām
|
त्र्यधिपतिभ्यः
tryadhipatibhyaḥ
|
Genitivo |
त्र्यधिपतेः
tryadhipateḥ
|
त्र्यधिपत्योः
tryadhipatyoḥ
|
त्र्यधिपतीनाम्
tryadhipatīnām
|
Locativo |
त्र्यधिपतौ
tryadhipatau
|
त्र्यधिपत्योः
tryadhipatyoḥ
|
त्र्यधिपतिषु
tryadhipatiṣu
|