| Singular | Dual | Plural |
Nominativo |
त्र्यध्वगाः
tryadhvagāḥ
|
त्र्यध्वगौ
tryadhvagau
|
त्र्यध्वगाः
tryadhvagāḥ
|
Vocativo |
त्र्यध्वगाः
tryadhvagāḥ
|
त्र्यध्वगौ
tryadhvagau
|
त्र्यध्वगाः
tryadhvagāḥ
|
Acusativo |
त्र्यध्वगाम्
tryadhvagām
|
त्र्यध्वगौ
tryadhvagau
|
त्र्यध्वगः
tryadhvagaḥ
|
Instrumental |
त्र्यध्वगा
tryadhvagā
|
त्र्यध्वगाभ्याम्
tryadhvagābhyām
|
त्र्यध्वगाभिः
tryadhvagābhiḥ
|
Dativo |
त्र्यध्वगे
tryadhvage
|
त्र्यध्वगाभ्याम्
tryadhvagābhyām
|
त्र्यध्वगाभ्यः
tryadhvagābhyaḥ
|
Ablativo |
त्र्यध्वगः
tryadhvagaḥ
|
त्र्यध्वगाभ्याम्
tryadhvagābhyām
|
त्र्यध्वगाभ्यः
tryadhvagābhyaḥ
|
Genitivo |
त्र्यध्वगः
tryadhvagaḥ
|
त्र्यध्वगोः
tryadhvagoḥ
|
त्र्यध्वगाम्
tryadhvagām
|
Locativo |
त्र्यध्वगि
tryadhvagi
|
त्र्यध्वगोः
tryadhvagoḥ
|
त्र्यध्वगासु
tryadhvagāsu
|