| Singular | Dual | Plural |
Nominativo |
त्र्यर्था
tryarthā
|
त्र्यर्थे
tryarthe
|
त्र्यर्थाः
tryarthāḥ
|
Vocativo |
त्र्यर्थे
tryarthe
|
त्र्यर्थे
tryarthe
|
त्र्यर्थाः
tryarthāḥ
|
Acusativo |
त्र्यर्थाम्
tryarthām
|
त्र्यर्थे
tryarthe
|
त्र्यर्थाः
tryarthāḥ
|
Instrumental |
त्र्यर्थया
tryarthayā
|
त्र्यर्थाभ्याम्
tryarthābhyām
|
त्र्यर्थाभिः
tryarthābhiḥ
|
Dativo |
त्र्यर्थायै
tryarthāyai
|
त्र्यर्थाभ्याम्
tryarthābhyām
|
त्र्यर्थाभ्यः
tryarthābhyaḥ
|
Ablativo |
त्र्यर्थायाः
tryarthāyāḥ
|
त्र्यर्थाभ्याम्
tryarthābhyām
|
त्र्यर्थाभ्यः
tryarthābhyaḥ
|
Genitivo |
त्र्यर्थायाः
tryarthāyāḥ
|
त्र्यर्थयोः
tryarthayoḥ
|
त्र्यर्थानाम्
tryarthānām
|
Locativo |
त्र्यर्थायाम्
tryarthāyām
|
त्र्यर्थयोः
tryarthayoḥ
|
त्र्यर्थासु
tryarthāsu
|