| Singular | Dual | Plural |
Nominativo |
त्र्यष्टवर्षम्
tryaṣṭavarṣam
|
त्र्यष्टवर्षे
tryaṣṭavarṣe
|
त्र्यष्टवर्षाणि
tryaṣṭavarṣāṇi
|
Vocativo |
त्र्यष्टवर्ष
tryaṣṭavarṣa
|
त्र्यष्टवर्षे
tryaṣṭavarṣe
|
त्र्यष्टवर्षाणि
tryaṣṭavarṣāṇi
|
Acusativo |
त्र्यष्टवर्षम्
tryaṣṭavarṣam
|
त्र्यष्टवर्षे
tryaṣṭavarṣe
|
त्र्यष्टवर्षाणि
tryaṣṭavarṣāṇi
|
Instrumental |
त्र्यष्टवर्षेण
tryaṣṭavarṣeṇa
|
त्र्यष्टवर्षाभ्याम्
tryaṣṭavarṣābhyām
|
त्र्यष्टवर्षैः
tryaṣṭavarṣaiḥ
|
Dativo |
त्र्यष्टवर्षाय
tryaṣṭavarṣāya
|
त्र्यष्टवर्षाभ्याम्
tryaṣṭavarṣābhyām
|
त्र्यष्टवर्षेभ्यः
tryaṣṭavarṣebhyaḥ
|
Ablativo |
त्र्यष्टवर्षात्
tryaṣṭavarṣāt
|
त्र्यष्टवर्षाभ्याम्
tryaṣṭavarṣābhyām
|
त्र्यष्टवर्षेभ्यः
tryaṣṭavarṣebhyaḥ
|
Genitivo |
त्र्यष्टवर्षस्य
tryaṣṭavarṣasya
|
त्र्यष्टवर्षयोः
tryaṣṭavarṣayoḥ
|
त्र्यष्टवर्षाणाम्
tryaṣṭavarṣāṇām
|
Locativo |
त्र्यष्टवर्षे
tryaṣṭavarṣe
|
त्र्यष्टवर्षयोः
tryaṣṭavarṣayoḥ
|
त्र्यष्टवर्षेषु
tryaṣṭavarṣeṣu
|