| Singular | Dual | Plural |
Nominativo |
त्र्यार्षेया
tryārṣeyā
|
त्र्यार्षेये
tryārṣeye
|
त्र्यार्षेयाः
tryārṣeyāḥ
|
Vocativo |
त्र्यार्षेये
tryārṣeye
|
त्र्यार्षेये
tryārṣeye
|
त्र्यार्षेयाः
tryārṣeyāḥ
|
Acusativo |
त्र्यार्षेयाम्
tryārṣeyām
|
त्र्यार्षेये
tryārṣeye
|
त्र्यार्षेयाः
tryārṣeyāḥ
|
Instrumental |
त्र्यार्षेयया
tryārṣeyayā
|
त्र्यार्षेयाभ्याम्
tryārṣeyābhyām
|
त्र्यार्षेयाभिः
tryārṣeyābhiḥ
|
Dativo |
त्र्यार्षेयायै
tryārṣeyāyai
|
त्र्यार्षेयाभ्याम्
tryārṣeyābhyām
|
त्र्यार्षेयाभ्यः
tryārṣeyābhyaḥ
|
Ablativo |
त्र्यार्षेयायाः
tryārṣeyāyāḥ
|
त्र्यार्षेयाभ्याम्
tryārṣeyābhyām
|
त्र्यार्षेयाभ्यः
tryārṣeyābhyaḥ
|
Genitivo |
त्र्यार्षेयायाः
tryārṣeyāyāḥ
|
त्र्यार्षेययोः
tryārṣeyayoḥ
|
त्र्यार्षेयाणाम्
tryārṣeyāṇām
|
Locativo |
त्र्यार्षेयायाम्
tryārṣeyāyām
|
त्र्यार्षेययोः
tryārṣeyayoḥ
|
त्र्यार्षेयासु
tryārṣeyāsu
|