| Singular | Dual | Plural |
Nominativo |
त्र्यालिखितः
tryālikhitaḥ
|
त्र्यालिखितौ
tryālikhitau
|
त्र्यालिखिताः
tryālikhitāḥ
|
Vocativo |
त्र्यालिखित
tryālikhita
|
त्र्यालिखितौ
tryālikhitau
|
त्र्यालिखिताः
tryālikhitāḥ
|
Acusativo |
त्र्यालिखितम्
tryālikhitam
|
त्र्यालिखितौ
tryālikhitau
|
त्र्यालिखितान्
tryālikhitān
|
Instrumental |
त्र्यालिखितेन
tryālikhitena
|
त्र्यालिखिताभ्याम्
tryālikhitābhyām
|
त्र्यालिखितैः
tryālikhitaiḥ
|
Dativo |
त्र्यालिखिताय
tryālikhitāya
|
त्र्यालिखिताभ्याम्
tryālikhitābhyām
|
त्र्यालिखितेभ्यः
tryālikhitebhyaḥ
|
Ablativo |
त्र्यालिखितात्
tryālikhitāt
|
त्र्यालिखिताभ्याम्
tryālikhitābhyām
|
त्र्यालिखितेभ्यः
tryālikhitebhyaḥ
|
Genitivo |
त्र्यालिखितस्य
tryālikhitasya
|
त्र्यालिखितयोः
tryālikhitayoḥ
|
त्र्यालिखितानाम्
tryālikhitānām
|
Locativo |
त्र्यालिखिते
tryālikhite
|
त्र्यालिखितयोः
tryālikhitayoḥ
|
त्र्यालिखितेषु
tryālikhiteṣu
|