| Singular | Dual | Plural |
Nominativo |
त्र्यालिखितवान्
tryālikhitavān
|
त्र्यालिखितवन्तौ
tryālikhitavantau
|
त्र्यालिखितवन्तः
tryālikhitavantaḥ
|
Vocativo |
त्र्यालिखितवन्
tryālikhitavan
|
त्र्यालिखितवन्तौ
tryālikhitavantau
|
त्र्यालिखितवन्तः
tryālikhitavantaḥ
|
Acusativo |
त्र्यालिखितवन्तम्
tryālikhitavantam
|
त्र्यालिखितवन्तौ
tryālikhitavantau
|
त्र्यालिखितवतः
tryālikhitavataḥ
|
Instrumental |
त्र्यालिखितवता
tryālikhitavatā
|
त्र्यालिखितवद्भ्याम्
tryālikhitavadbhyām
|
त्र्यालिखितवद्भिः
tryālikhitavadbhiḥ
|
Dativo |
त्र्यालिखितवते
tryālikhitavate
|
त्र्यालिखितवद्भ्याम्
tryālikhitavadbhyām
|
त्र्यालिखितवद्भ्यः
tryālikhitavadbhyaḥ
|
Ablativo |
त्र्यालिखितवतः
tryālikhitavataḥ
|
त्र्यालिखितवद्भ्याम्
tryālikhitavadbhyām
|
त्र्यालिखितवद्भ्यः
tryālikhitavadbhyaḥ
|
Genitivo |
त्र्यालिखितवतः
tryālikhitavataḥ
|
त्र्यालिखितवतोः
tryālikhitavatoḥ
|
त्र्यालिखितवताम्
tryālikhitavatām
|
Locativo |
त्र्यालिखितवति
tryālikhitavati
|
त्र्यालिखितवतोः
tryālikhitavatoḥ
|
त्र्यालिखितवत्सु
tryālikhitavatsu
|