| Singular | Dual | Plural |
Nominativo |
त्र्याहलः
tryāhalaḥ
|
त्र्याहलौ
tryāhalau
|
त्र्याहलाः
tryāhalāḥ
|
Vocativo |
त्र्याहल
tryāhala
|
त्र्याहलौ
tryāhalau
|
त्र्याहलाः
tryāhalāḥ
|
Acusativo |
त्र्याहलम्
tryāhalam
|
त्र्याहलौ
tryāhalau
|
त्र्याहलान्
tryāhalān
|
Instrumental |
त्र्याहलेन
tryāhalena
|
त्र्याहलाभ्याम्
tryāhalābhyām
|
त्र्याहलैः
tryāhalaiḥ
|
Dativo |
त्र्याहलाय
tryāhalāya
|
त्र्याहलाभ्याम्
tryāhalābhyām
|
त्र्याहलेभ्यः
tryāhalebhyaḥ
|
Ablativo |
त्र्याहलात्
tryāhalāt
|
त्र्याहलाभ्याम्
tryāhalābhyām
|
त्र्याहलेभ्यः
tryāhalebhyaḥ
|
Genitivo |
त्र्याहलस्य
tryāhalasya
|
त्र्याहलयोः
tryāhalayoḥ
|
त्र्याहलानाम्
tryāhalānām
|
Locativo |
त्र्याहले
tryāhale
|
त्र्याहलयोः
tryāhalayoḥ
|
त्र्याहलेषु
tryāhaleṣu
|