Singular | Dual | Plural | |
Nominativo |
त्र्युधा
tryudhā |
त्र्युधे
tryudhe |
त्र्युधाः
tryudhāḥ |
Vocativo |
त्र्युधे
tryudhe |
त्र्युधे
tryudhe |
त्र्युधाः
tryudhāḥ |
Acusativo |
त्र्युधाम्
tryudhām |
त्र्युधे
tryudhe |
त्र्युधाः
tryudhāḥ |
Instrumental |
त्र्युधया
tryudhayā |
त्र्युधाभ्याम्
tryudhābhyām |
त्र्युधाभिः
tryudhābhiḥ |
Dativo |
त्र्युधायै
tryudhāyai |
त्र्युधाभ्याम्
tryudhābhyām |
त्र्युधाभ्यः
tryudhābhyaḥ |
Ablativo |
त्र्युधायाः
tryudhāyāḥ |
त्र्युधाभ्याम्
tryudhābhyām |
त्र्युधाभ्यः
tryudhābhyaḥ |
Genitivo |
त्र्युधायाः
tryudhāyāḥ |
त्र्युधयोः
tryudhayoḥ |
त्र्युधानाम्
tryudhānām |
Locativo |
त्र्युधायाम्
tryudhāyām |
त्र्युधयोः
tryudhayoḥ |
त्र्युधासु
tryudhāsu |