| Singular | Dual | Plural |
Nominativo |
त्वत्तरः
tvattaraḥ
|
त्वत्तरौ
tvattarau
|
त्वत्तराः
tvattarāḥ
|
Vocativo |
त्वत्तर
tvattara
|
त्वत्तरौ
tvattarau
|
त्वत्तराः
tvattarāḥ
|
Acusativo |
त्वत्तरम्
tvattaram
|
त्वत्तरौ
tvattarau
|
त्वत्तरान्
tvattarān
|
Instrumental |
त्वत्तरेण
tvattareṇa
|
त्वत्तराभ्याम्
tvattarābhyām
|
त्वत्तरैः
tvattaraiḥ
|
Dativo |
त्वत्तराय
tvattarāya
|
त्वत्तराभ्याम्
tvattarābhyām
|
त्वत्तरेभ्यः
tvattarebhyaḥ
|
Ablativo |
त्वत्तरात्
tvattarāt
|
त्वत्तराभ्याम्
tvattarābhyām
|
त्वत्तरेभ्यः
tvattarebhyaḥ
|
Genitivo |
त्वत्तरस्य
tvattarasya
|
त्वत्तरयोः
tvattarayoḥ
|
त्वत्तराणाम्
tvattarāṇām
|
Locativo |
त्वत्तरे
tvattare
|
त्वत्तरयोः
tvattarayoḥ
|
त्वत्तरेषु
tvattareṣu
|