Singular | Dual | Plural | |
Nominativo |
त्वत्प्रतीक्षि
tvatpratīkṣi |
त्वत्प्रतीक्षिणी
tvatpratīkṣiṇī |
त्वत्प्रतीक्षीणि
tvatpratīkṣīṇi |
Vocativo |
त्वत्प्रतीक्षि
tvatpratīkṣi त्वत्प्रतीक्षिन् tvatpratīkṣin |
त्वत्प्रतीक्षिणी
tvatpratīkṣiṇī |
त्वत्प्रतीक्षीणि
tvatpratīkṣīṇi |
Acusativo |
त्वत्प्रतीक्षि
tvatpratīkṣi |
त्वत्प्रतीक्षिणी
tvatpratīkṣiṇī |
त्वत्प्रतीक्षीणि
tvatpratīkṣīṇi |
Instrumental |
त्वत्प्रतीक्षिणा
tvatpratīkṣiṇā |
त्वत्प्रतीक्षिभ्याम्
tvatpratīkṣibhyām |
त्वत्प्रतीक्षिभिः
tvatpratīkṣibhiḥ |
Dativo |
त्वत्प्रतीक्षिणे
tvatpratīkṣiṇe |
त्वत्प्रतीक्षिभ्याम्
tvatpratīkṣibhyām |
त्वत्प्रतीक्षिभ्यः
tvatpratīkṣibhyaḥ |
Ablativo |
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ |
त्वत्प्रतीक्षिभ्याम्
tvatpratīkṣibhyām |
त्वत्प्रतीक्षिभ्यः
tvatpratīkṣibhyaḥ |
Genitivo |
त्वत्प्रतीक्षिणः
tvatpratīkṣiṇaḥ |
त्वत्प्रतीक्षिणोः
tvatpratīkṣiṇoḥ |
त्वत्प्रतीक्षिणम्
tvatpratīkṣiṇam |
Locativo |
त्वत्प्रतीक्षिणि
tvatpratīkṣiṇi |
त्वत्प्रतीक्षिणोः
tvatpratīkṣiṇoḥ |
त्वत्प्रतीक्षिषु
tvatpratīkṣiṣu |