| Singular | Dual | Plural |
Nominativo |
त्वद्भयम्
tvadbhayam
|
त्वद्भये
tvadbhaye
|
त्वद्भयानि
tvadbhayāni
|
Vocativo |
त्वद्भय
tvadbhaya
|
त्वद्भये
tvadbhaye
|
त्वद्भयानि
tvadbhayāni
|
Acusativo |
त्वद्भयम्
tvadbhayam
|
त्वद्भये
tvadbhaye
|
त्वद्भयानि
tvadbhayāni
|
Instrumental |
त्वद्भयेन
tvadbhayena
|
त्वद्भयाभ्याम्
tvadbhayābhyām
|
त्वद्भयैः
tvadbhayaiḥ
|
Dativo |
त्वद्भयाय
tvadbhayāya
|
त्वद्भयाभ्याम्
tvadbhayābhyām
|
त्वद्भयेभ्यः
tvadbhayebhyaḥ
|
Ablativo |
त्वद्भयात्
tvadbhayāt
|
त्वद्भयाभ्याम्
tvadbhayābhyām
|
त्वद्भयेभ्यः
tvadbhayebhyaḥ
|
Genitivo |
त्वद्भयस्य
tvadbhayasya
|
त्वद्भययोः
tvadbhayayoḥ
|
त्वद्भयानाम्
tvadbhayānām
|
Locativo |
त्वद्भये
tvadbhaye
|
त्वद्भययोः
tvadbhayayoḥ
|
त्वद्भयेषु
tvadbhayeṣu
|