| Singular | Dual | Plural |
Nominativo |
त्वद्विवाचनः
tvadvivācanaḥ
|
त्वद्विवाचनौ
tvadvivācanau
|
त्वद्विवाचनाः
tvadvivācanāḥ
|
Vocativo |
त्वद्विवाचन
tvadvivācana
|
त्वद्विवाचनौ
tvadvivācanau
|
त्वद्विवाचनाः
tvadvivācanāḥ
|
Acusativo |
त्वद्विवाचनम्
tvadvivācanam
|
त्वद्विवाचनौ
tvadvivācanau
|
त्वद्विवाचनान्
tvadvivācanān
|
Instrumental |
त्वद्विवाचनेन
tvadvivācanena
|
त्वद्विवाचनाभ्याम्
tvadvivācanābhyām
|
त्वद्विवाचनैः
tvadvivācanaiḥ
|
Dativo |
त्वद्विवाचनाय
tvadvivācanāya
|
त्वद्विवाचनाभ्याम्
tvadvivācanābhyām
|
त्वद्विवाचनेभ्यः
tvadvivācanebhyaḥ
|
Ablativo |
त्वद्विवाचनात्
tvadvivācanāt
|
त्वद्विवाचनाभ्याम्
tvadvivācanābhyām
|
त्वद्विवाचनेभ्यः
tvadvivācanebhyaḥ
|
Genitivo |
त्वद्विवाचनस्य
tvadvivācanasya
|
त्वद्विवाचनयोः
tvadvivācanayoḥ
|
त्वद्विवाचनानाम्
tvadvivācanānām
|
Locativo |
त्वद्विवाचने
tvadvivācane
|
त्वद्विवाचनयोः
tvadvivācanayoḥ
|
त्वद्विवाचनेषु
tvadvivācaneṣu
|