| Singular | Dual | Plural |
Nominativo |
त्वात्पुत्रः
tvātputraḥ
|
त्वात्पुत्रौ
tvātputrau
|
त्वात्पुत्राः
tvātputrāḥ
|
Vocativo |
त्वात्पुत्र
tvātputra
|
त्वात्पुत्रौ
tvātputrau
|
त्वात्पुत्राः
tvātputrāḥ
|
Acusativo |
त्वात्पुत्रम्
tvātputram
|
त्वात्पुत्रौ
tvātputrau
|
त्वात्पुत्रान्
tvātputrān
|
Instrumental |
त्वात्पुत्रेण
tvātputreṇa
|
त्वात्पुत्राभ्याम्
tvātputrābhyām
|
त्वात्पुत्रैः
tvātputraiḥ
|
Dativo |
त्वात्पुत्राय
tvātputrāya
|
त्वात्पुत्राभ्याम्
tvātputrābhyām
|
त्वात्पुत्रेभ्यः
tvātputrebhyaḥ
|
Ablativo |
त्वात्पुत्रात्
tvātputrāt
|
त्वात्पुत्राभ्याम्
tvātputrābhyām
|
त्वात्पुत्रेभ्यः
tvātputrebhyaḥ
|
Genitivo |
त्वात्पुत्रस्य
tvātputrasya
|
त्वात्पुत्रयोः
tvātputrayoḥ
|
त्वात्पुत्राणाम्
tvātputrāṇām
|
Locativo |
त्वात्पुत्रे
tvātputre
|
त्वात्पुत्रयोः
tvātputrayoḥ
|
त्वात्पुत्रेषु
tvātputreṣu
|