Singular | Dual | Plural | |
Nominativo |
त्वादृट्
tvādṛṭ |
त्वादृशी
tvādṛśī |
त्वादृंसि
tvādṛṁsi |
Vocativo |
त्वादृट्
tvādṛṭ |
त्वादृशी
tvādṛśī |
त्वादृंसि
tvādṛṁsi |
Acusativo |
त्वादृट्
tvādṛṭ |
त्वादृशी
tvādṛśī |
त्वादृंसि
tvādṛṁsi |
Instrumental |
त्वादृशा
tvādṛśā |
त्वादृड्भ्याम्
tvādṛḍbhyām |
त्वादृड्भिः
tvādṛḍbhiḥ |
Dativo |
त्वादृशे
tvādṛśe |
त्वादृड्भ्याम्
tvādṛḍbhyām |
त्वादृड्भ्यः
tvādṛḍbhyaḥ |
Ablativo |
त्वादृशः
tvādṛśaḥ |
त्वादृड्भ्याम्
tvādṛḍbhyām |
त्वादृड्भ्यः
tvādṛḍbhyaḥ |
Genitivo |
त्वादृशः
tvādṛśaḥ |
त्वादृशोः
tvādṛśoḥ |
त्वादृशाम्
tvādṛśām |
Locativo |
त्वादृशि
tvādṛśi |
त्वादृशोः
tvādṛśoḥ |
त्वादृट्सु
tvādṛṭsu त्वादृट्त्सु tvādṛṭtsu |