| Singular | Dual | Plural |
Nominativo |
त्वादृशका
tvādṛśakā
|
त्वादृशके
tvādṛśake
|
त्वादृशकाः
tvādṛśakāḥ
|
Vocativo |
त्वादृशके
tvādṛśake
|
त्वादृशके
tvādṛśake
|
त्वादृशकाः
tvādṛśakāḥ
|
Acusativo |
त्वादृशकाम्
tvādṛśakām
|
त्वादृशके
tvādṛśake
|
त्वादृशकाः
tvādṛśakāḥ
|
Instrumental |
त्वादृशकया
tvādṛśakayā
|
त्वादृशकाभ्याम्
tvādṛśakābhyām
|
त्वादृशकाभिः
tvādṛśakābhiḥ
|
Dativo |
त्वादृशकायै
tvādṛśakāyai
|
त्वादृशकाभ्याम्
tvādṛśakābhyām
|
त्वादृशकाभ्यः
tvādṛśakābhyaḥ
|
Ablativo |
त्वादृशकायाः
tvādṛśakāyāḥ
|
त्वादृशकाभ्याम्
tvādṛśakābhyām
|
त्वादृशकाभ्यः
tvādṛśakābhyaḥ
|
Genitivo |
त्वादृशकायाः
tvādṛśakāyāḥ
|
त्वादृशकयोः
tvādṛśakayoḥ
|
त्वादृशकानाम्
tvādṛśakānām
|
Locativo |
त्वादृशकायाम्
tvādṛśakāyām
|
त्वादृशकयोः
tvādṛśakayoḥ
|
त्वादृशकासु
tvādṛśakāsu
|