| Singular | Dual | Plural |
Nominativo |
त्वामाहुतिः
tvāmāhutiḥ
|
त्वामाहुती
tvāmāhutī
|
त्वामाहुतयः
tvāmāhutayaḥ
|
Vocativo |
त्वामाहुते
tvāmāhute
|
त्वामाहुती
tvāmāhutī
|
त्वामाहुतयः
tvāmāhutayaḥ
|
Acusativo |
त्वामाहुतिम्
tvāmāhutim
|
त्वामाहुती
tvāmāhutī
|
त्वामाहुतीन्
tvāmāhutīn
|
Instrumental |
त्वामाहुतिना
tvāmāhutinā
|
त्वामाहुतिभ्याम्
tvāmāhutibhyām
|
त्वामाहुतिभिः
tvāmāhutibhiḥ
|
Dativo |
त्वामाहुतये
tvāmāhutaye
|
त्वामाहुतिभ्याम्
tvāmāhutibhyām
|
त्वामाहुतिभ्यः
tvāmāhutibhyaḥ
|
Ablativo |
त्वामाहुतेः
tvāmāhuteḥ
|
त्वामाहुतिभ्याम्
tvāmāhutibhyām
|
त्वामाहुतिभ्यः
tvāmāhutibhyaḥ
|
Genitivo |
त्वामाहुतेः
tvāmāhuteḥ
|
त्वामाहुत्योः
tvāmāhutyoḥ
|
त्वामाहुतीनाम्
tvāmāhutīnām
|
Locativo |
त्वामाहुतौ
tvāmāhutau
|
त्वामाहुत्योः
tvāmāhutyoḥ
|
त्वामाहुतिषु
tvāmāhutiṣu
|