Singular | Dual | Plural | |
Nominativo |
त्वामाहुतिः
tvāmāhutiḥ |
त्वामाहुती
tvāmāhutī |
त्वामाहुतयः
tvāmāhutayaḥ |
Vocativo |
त्वामाहुते
tvāmāhute |
त्वामाहुती
tvāmāhutī |
त्वामाहुतयः
tvāmāhutayaḥ |
Acusativo |
त्वामाहुतिम्
tvāmāhutim |
त्वामाहुती
tvāmāhutī |
त्वामाहुतीः
tvāmāhutīḥ |
Instrumental |
त्वामाहुत्या
tvāmāhutyā |
त्वामाहुतिभ्याम्
tvāmāhutibhyām |
त्वामाहुतिभिः
tvāmāhutibhiḥ |
Dativo |
त्वामाहुतये
tvāmāhutaye त्वामाहुत्यै tvāmāhutyai |
त्वामाहुतिभ्याम्
tvāmāhutibhyām |
त्वामाहुतिभ्यः
tvāmāhutibhyaḥ |
Ablativo |
त्वामाहुतेः
tvāmāhuteḥ त्वामाहुत्याः tvāmāhutyāḥ |
त्वामाहुतिभ्याम्
tvāmāhutibhyām |
त्वामाहुतिभ्यः
tvāmāhutibhyaḥ |
Genitivo |
त्वामाहुतेः
tvāmāhuteḥ त्वामाहुत्याः tvāmāhutyāḥ |
त्वामाहुत्योः
tvāmāhutyoḥ |
त्वामाहुतीनाम्
tvāmāhutīnām |
Locativo |
त्वामाहुतौ
tvāmāhutau त्वामाहुत्याम् tvāmāhutyām |
त्वामाहुत्योः
tvāmāhutyoḥ |
त्वामाहुतिषु
tvāmāhutiṣu |