Singular | Dual | Plural | |
Nominativo |
त्वेषितम्
tveṣitam |
त्वेषिते
tveṣite |
त्वेषितानि
tveṣitāni |
Vocativo |
त्वेषित
tveṣita |
त्वेषिते
tveṣite |
त्वेषितानि
tveṣitāni |
Acusativo |
त्वेषितम्
tveṣitam |
त्वेषिते
tveṣite |
त्वेषितानि
tveṣitāni |
Instrumental |
त्वेषितेन
tveṣitena |
त्वेषिताभ्याम्
tveṣitābhyām |
त्वेषितैः
tveṣitaiḥ |
Dativo |
त्वेषिताय
tveṣitāya |
त्वेषिताभ्याम्
tveṣitābhyām |
त्वेषितेभ्यः
tveṣitebhyaḥ |
Ablativo |
त्वेषितात्
tveṣitāt |
त्वेषिताभ्याम्
tveṣitābhyām |
त्वेषितेभ्यः
tveṣitebhyaḥ |
Genitivo |
त्वेषितस्य
tveṣitasya |
त्वेषितयोः
tveṣitayoḥ |
त्वेषितानाम्
tveṣitānām |
Locativo |
त्वेषिते
tveṣite |
त्वेषितयोः
tveṣitayoḥ |
त्वेषितेषु
tveṣiteṣu |