| Singular | Dual | Plural |
Nominativo |
त्वक्षीयसी
tvakṣīyasī
|
त्वक्षीयस्यौ
tvakṣīyasyau
|
त्वक्षीयस्यः
tvakṣīyasyaḥ
|
Vocativo |
त्वक्षीयसि
tvakṣīyasi
|
त्वक्षीयस्यौ
tvakṣīyasyau
|
त्वक्षीयस्यः
tvakṣīyasyaḥ
|
Acusativo |
त्वक्षीयसीम्
tvakṣīyasīm
|
त्वक्षीयस्यौ
tvakṣīyasyau
|
त्वक्षीयसीः
tvakṣīyasīḥ
|
Instrumental |
त्वक्षीयस्या
tvakṣīyasyā
|
त्वक्षीयसीभ्याम्
tvakṣīyasībhyām
|
त्वक्षीयसीभिः
tvakṣīyasībhiḥ
|
Dativo |
त्वक्षीयस्यै
tvakṣīyasyai
|
त्वक्षीयसीभ्याम्
tvakṣīyasībhyām
|
त्वक्षीयसीभ्यः
tvakṣīyasībhyaḥ
|
Ablativo |
त्वक्षीयस्याः
tvakṣīyasyāḥ
|
त्वक्षीयसीभ्याम्
tvakṣīyasībhyām
|
त्वक्षीयसीभ्यः
tvakṣīyasībhyaḥ
|
Genitivo |
त्वक्षीयस्याः
tvakṣīyasyāḥ
|
त्वक्षीयस्योः
tvakṣīyasyoḥ
|
त्वक्षीयसीनाम्
tvakṣīyasīnām
|
Locativo |
त्वक्षीयस्याम्
tvakṣīyasyām
|
त्वक्षीयस्योः
tvakṣīyasyoḥ
|
त्वक्षीयसीषु
tvakṣīyasīṣu
|