| Singular | Dual | Plural |
Nominativo |
त्वक्पत्त्री
tvakpattrī
|
त्वक्पत्त्र्यौ
tvakpattryau
|
त्वक्पत्त्र्यः
tvakpattryaḥ
|
Vocativo |
त्वक्पत्त्रि
tvakpattri
|
त्वक्पत्त्र्यौ
tvakpattryau
|
त्वक्पत्त्र्यः
tvakpattryaḥ
|
Acusativo |
त्वक्पत्त्रीम्
tvakpattrīm
|
त्वक्पत्त्र्यौ
tvakpattryau
|
त्वक्पत्त्रीः
tvakpattrīḥ
|
Instrumental |
त्वक्पत्त्र्या
tvakpattryā
|
त्वक्पत्त्रीभ्याम्
tvakpattrībhyām
|
त्वक्पत्त्रीभिः
tvakpattrībhiḥ
|
Dativo |
त्वक्पत्त्र्यै
tvakpattryai
|
त्वक्पत्त्रीभ्याम्
tvakpattrībhyām
|
त्वक्पत्त्रीभ्यः
tvakpattrībhyaḥ
|
Ablativo |
त्वक्पत्त्र्याः
tvakpattryāḥ
|
त्वक्पत्त्रीभ्याम्
tvakpattrībhyām
|
त्वक्पत्त्रीभ्यः
tvakpattrībhyaḥ
|
Genitivo |
त्वक्पत्त्र्याः
tvakpattryāḥ
|
त्वक्पत्त्र्योः
tvakpattryoḥ
|
त्वक्पत्त्रीणाम्
tvakpattrīṇām
|
Locativo |
त्वक्पत्त्र्याम्
tvakpattryām
|
त्वक्पत्त्र्योः
tvakpattryoḥ
|
त्वक्पत्त्रीषु
tvakpattrīṣu
|