| Singular | Dual | Plural |
Nominativo |
त्वक्पुष्पी
tvakpuṣpī
|
त्वक्पुष्प्यौ
tvakpuṣpyau
|
त्वक्पुष्प्यः
tvakpuṣpyaḥ
|
Vocativo |
त्वक्पुष्पि
tvakpuṣpi
|
त्वक्पुष्प्यौ
tvakpuṣpyau
|
त्वक्पुष्प्यः
tvakpuṣpyaḥ
|
Acusativo |
त्वक्पुष्पीम्
tvakpuṣpīm
|
त्वक्पुष्प्यौ
tvakpuṣpyau
|
त्वक्पुष्पीः
tvakpuṣpīḥ
|
Instrumental |
त्वक्पुष्प्या
tvakpuṣpyā
|
त्वक्पुष्पीभ्याम्
tvakpuṣpībhyām
|
त्वक्पुष्पीभिः
tvakpuṣpībhiḥ
|
Dativo |
त्वक्पुष्प्यै
tvakpuṣpyai
|
त्वक्पुष्पीभ्याम्
tvakpuṣpībhyām
|
त्वक्पुष्पीभ्यः
tvakpuṣpībhyaḥ
|
Ablativo |
त्वक्पुष्प्याः
tvakpuṣpyāḥ
|
त्वक्पुष्पीभ्याम्
tvakpuṣpībhyām
|
त्वक्पुष्पीभ्यः
tvakpuṣpībhyaḥ
|
Genitivo |
त्वक्पुष्प्याः
tvakpuṣpyāḥ
|
त्वक्पुष्प्योः
tvakpuṣpyoḥ
|
त्वक्पुष्पीणाम्
tvakpuṣpīṇām
|
Locativo |
त्वक्पुष्प्याम्
tvakpuṣpyām
|
त्वक्पुष्प्योः
tvakpuṣpyoḥ
|
त्वक्पुष्पीषु
tvakpuṣpīṣu
|