| Singular | Dual | Plural |
Nominativo |
त्वगुत्तरासङ्गवान्
tvaguttarāsaṅgavān
|
त्वगुत्तरासङ्गवन्तौ
tvaguttarāsaṅgavantau
|
त्वगुत्तरासङ्गवन्तः
tvaguttarāsaṅgavantaḥ
|
Vocativo |
त्वगुत्तरासङ्गवन्
tvaguttarāsaṅgavan
|
त्वगुत्तरासङ्गवन्तौ
tvaguttarāsaṅgavantau
|
त्वगुत्तरासङ्गवन्तः
tvaguttarāsaṅgavantaḥ
|
Acusativo |
त्वगुत्तरासङ्गवन्तम्
tvaguttarāsaṅgavantam
|
त्वगुत्तरासङ्गवन्तौ
tvaguttarāsaṅgavantau
|
त्वगुत्तरासङ्गवतः
tvaguttarāsaṅgavataḥ
|
Instrumental |
त्वगुत्तरासङ्गवता
tvaguttarāsaṅgavatā
|
त्वगुत्तरासङ्गवद्भ्याम्
tvaguttarāsaṅgavadbhyām
|
त्वगुत्तरासङ्गवद्भिः
tvaguttarāsaṅgavadbhiḥ
|
Dativo |
त्वगुत्तरासङ्गवते
tvaguttarāsaṅgavate
|
त्वगुत्तरासङ्गवद्भ्याम्
tvaguttarāsaṅgavadbhyām
|
त्वगुत्तरासङ्गवद्भ्यः
tvaguttarāsaṅgavadbhyaḥ
|
Ablativo |
त्वगुत्तरासङ्गवतः
tvaguttarāsaṅgavataḥ
|
त्वगुत्तरासङ्गवद्भ्याम्
tvaguttarāsaṅgavadbhyām
|
त्वगुत्तरासङ्गवद्भ्यः
tvaguttarāsaṅgavadbhyaḥ
|
Genitivo |
त्वगुत्तरासङ्गवतः
tvaguttarāsaṅgavataḥ
|
त्वगुत्तरासङ्गवतोः
tvaguttarāsaṅgavatoḥ
|
त्वगुत्तरासङ्गवताम्
tvaguttarāsaṅgavatām
|
Locativo |
त्वगुत्तरासङ्गवति
tvaguttarāsaṅgavati
|
त्वगुत्तरासङ्गवतोः
tvaguttarāsaṅgavatoḥ
|
त्वगुत्तरासङ्गवत्सु
tvaguttarāsaṅgavatsu
|