| Singular | Dual | Plural |
Nominativo |
त्वग्भेदः
tvagbhedaḥ
|
त्वग्भेदौ
tvagbhedau
|
त्वग्भेदाः
tvagbhedāḥ
|
Vocativo |
त्वग्भेद
tvagbheda
|
त्वग्भेदौ
tvagbhedau
|
त्वग्भेदाः
tvagbhedāḥ
|
Acusativo |
त्वग्भेदम्
tvagbhedam
|
त्वग्भेदौ
tvagbhedau
|
त्वग्भेदान्
tvagbhedān
|
Instrumental |
त्वग्भेदेन
tvagbhedena
|
त्वग्भेदाभ्याम्
tvagbhedābhyām
|
त्वग्भेदैः
tvagbhedaiḥ
|
Dativo |
त्वग्भेदाय
tvagbhedāya
|
त्वग्भेदाभ्याम्
tvagbhedābhyām
|
त्वग्भेदेभ्यः
tvagbhedebhyaḥ
|
Ablativo |
त्वग्भेदात्
tvagbhedāt
|
त्वग्भेदाभ्याम्
tvagbhedābhyām
|
त्वग्भेदेभ्यः
tvagbhedebhyaḥ
|
Genitivo |
त्वग्भेदस्य
tvagbhedasya
|
त्वग्भेदयोः
tvagbhedayoḥ
|
त्वग्भेदानाम्
tvagbhedānām
|
Locativo |
त्वग्भेदे
tvagbhede
|
त्वग्भेदयोः
tvagbhedayoḥ
|
त्वग्भेदेषु
tvagbhedeṣu
|