| Singular | Dual | Plural |
Nominativo |
त्वचस्या
tvacasyā
|
त्वचस्ये
tvacasye
|
त्वचस्याः
tvacasyāḥ
|
Vocativo |
त्वचस्ये
tvacasye
|
त्वचस्ये
tvacasye
|
त्वचस्याः
tvacasyāḥ
|
Acusativo |
त्वचस्याम्
tvacasyām
|
त्वचस्ये
tvacasye
|
त्वचस्याः
tvacasyāḥ
|
Instrumental |
त्वचस्यया
tvacasyayā
|
त्वचस्याभ्याम्
tvacasyābhyām
|
त्वचस्याभिः
tvacasyābhiḥ
|
Dativo |
त्वचस्यायै
tvacasyāyai
|
त्वचस्याभ्याम्
tvacasyābhyām
|
त्वचस्याभ्यः
tvacasyābhyaḥ
|
Ablativo |
त्वचस्यायाः
tvacasyāyāḥ
|
त्वचस्याभ्याम्
tvacasyābhyām
|
त्वचस्याभ्यः
tvacasyābhyaḥ
|
Genitivo |
त्वचस्यायाः
tvacasyāyāḥ
|
त्वचस्ययोः
tvacasyayoḥ
|
त्वचस्यानाम्
tvacasyānām
|
Locativo |
त्वचस्यायाम्
tvacasyāyām
|
त्वचस्ययोः
tvacasyayoḥ
|
त्वचस्यासु
tvacasyāsu
|