| Singular | Dual | Plural |
Nominativo |
त्वचिष्ठम्
tvaciṣṭham
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठानि
tvaciṣṭhāni
|
Vocativo |
त्वचिष्ठ
tvaciṣṭha
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठानि
tvaciṣṭhāni
|
Acusativo |
त्वचिष्ठम्
tvaciṣṭham
|
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठानि
tvaciṣṭhāni
|
Instrumental |
त्वचिष्ठेन
tvaciṣṭhena
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठैः
tvaciṣṭhaiḥ
|
Dativo |
त्वचिष्ठाय
tvaciṣṭhāya
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठेभ्यः
tvaciṣṭhebhyaḥ
|
Ablativo |
त्वचिष्ठात्
tvaciṣṭhāt
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठेभ्यः
tvaciṣṭhebhyaḥ
|
Genitivo |
त्वचिष्ठस्य
tvaciṣṭhasya
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठानाम्
tvaciṣṭhānām
|
Locativo |
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठेषु
tvaciṣṭheṣu
|