Singular | Dual | Plural | |
Nominativo |
दंसिः
daṁsiḥ |
दंसी
daṁsī |
दंसयः
daṁsayaḥ |
Vocativo |
दंसे
daṁse |
दंसी
daṁsī |
दंसयः
daṁsayaḥ |
Acusativo |
दंसिम्
daṁsim |
दंसी
daṁsī |
दंसीः
daṁsīḥ |
Instrumental |
दंस्या
daṁsyā |
दंसिभ्याम्
daṁsibhyām |
दंसिभिः
daṁsibhiḥ |
Dativo |
दंसये
daṁsaye दंस्यै daṁsyai |
दंसिभ्याम्
daṁsibhyām |
दंसिभ्यः
daṁsibhyaḥ |
Ablativo |
दंसेः
daṁseḥ दंस्याः daṁsyāḥ |
दंसिभ्याम्
daṁsibhyām |
दंसिभ्यः
daṁsibhyaḥ |
Genitivo |
दंसेः
daṁseḥ दंस्याः daṁsyāḥ |
दंस्योः
daṁsyoḥ |
दंसीनाम्
daṁsīnām |
Locativo |
दंसौ
daṁsau दंस्याम् daṁsyām |
दंस्योः
daṁsyoḥ |
दंसिषु
daṁsiṣu |