| Singular | Dual | Plural |
Nominativo |
दक्षक्रतुः
dakṣakratuḥ
|
दक्षक्रतू
dakṣakratū
|
दक्षक्रतवः
dakṣakratavaḥ
|
Vocativo |
दक्षक्रतो
dakṣakrato
|
दक्षक्रतू
dakṣakratū
|
दक्षक्रतवः
dakṣakratavaḥ
|
Acusativo |
दक्षक्रतुम्
dakṣakratum
|
दक्षक्रतू
dakṣakratū
|
दक्षक्रतून्
dakṣakratūn
|
Instrumental |
दक्षक्रतुना
dakṣakratunā
|
दक्षक्रतुभ्याम्
dakṣakratubhyām
|
दक्षक्रतुभिः
dakṣakratubhiḥ
|
Dativo |
दक्षक्रतवे
dakṣakratave
|
दक्षक्रतुभ्याम्
dakṣakratubhyām
|
दक्षक्रतुभ्यः
dakṣakratubhyaḥ
|
Ablativo |
दक्षक्रतोः
dakṣakratoḥ
|
दक्षक्रतुभ्याम्
dakṣakratubhyām
|
दक्षक्रतुभ्यः
dakṣakratubhyaḥ
|
Genitivo |
दक्षक्रतोः
dakṣakratoḥ
|
दक्षक्रत्वोः
dakṣakratvoḥ
|
दक्षक्रतूनाम्
dakṣakratūnām
|
Locativo |
दक्षक्रतौ
dakṣakratau
|
दक्षक्रत्वोः
dakṣakratvoḥ
|
दक्षक्रतुषु
dakṣakratuṣu
|