Singular | Dual | Plural | |
Nominativo |
दक्षक्रतुः
dakṣakratuḥ |
दक्षक्रतू
dakṣakratū |
दक्षक्रतवः
dakṣakratavaḥ |
Vocativo |
दक्षक्रतो
dakṣakrato |
दक्षक्रतू
dakṣakratū |
दक्षक्रतवः
dakṣakratavaḥ |
Acusativo |
दक्षक्रतुम्
dakṣakratum |
दक्षक्रतू
dakṣakratū |
दक्षक्रतूः
dakṣakratūḥ |
Instrumental |
दक्षक्रत्वा
dakṣakratvā |
दक्षक्रतुभ्याम्
dakṣakratubhyām |
दक्षक्रतुभिः
dakṣakratubhiḥ |
Dativo |
दक्षक्रतवे
dakṣakratave दक्षक्रत्वै dakṣakratvai |
दक्षक्रतुभ्याम्
dakṣakratubhyām |
दक्षक्रतुभ्यः
dakṣakratubhyaḥ |
Ablativo |
दक्षक्रतोः
dakṣakratoḥ दक्षक्रत्वाः dakṣakratvāḥ |
दक्षक्रतुभ्याम्
dakṣakratubhyām |
दक्षक्रतुभ्यः
dakṣakratubhyaḥ |
Genitivo |
दक्षक्रतोः
dakṣakratoḥ दक्षक्रत्वाः dakṣakratvāḥ |
दक्षक्रत्वोः
dakṣakratvoḥ |
दक्षक्रतूनाम्
dakṣakratūnām |
Locativo |
दक्षक्रतौ
dakṣakratau दक्षक्रत्वाम् dakṣakratvām |
दक्षक्रत्वोः
dakṣakratvoḥ |
दक्षक्रतुषु
dakṣakratuṣu |