Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दक्षसाधन dakṣasādhana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षसाधनः dakṣasādhanaḥ
दक्षसाधनौ dakṣasādhanau
दक्षसाधनाः dakṣasādhanāḥ
Vocativo दक्षसाधन dakṣasādhana
दक्षसाधनौ dakṣasādhanau
दक्षसाधनाः dakṣasādhanāḥ
Acusativo दक्षसाधनम् dakṣasādhanam
दक्षसाधनौ dakṣasādhanau
दक्षसाधनान् dakṣasādhanān
Instrumental दक्षसाधनेन dakṣasādhanena
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनैः dakṣasādhanaiḥ
Dativo दक्षसाधनाय dakṣasādhanāya
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनेभ्यः dakṣasādhanebhyaḥ
Ablativo दक्षसाधनात् dakṣasādhanāt
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनेभ्यः dakṣasādhanebhyaḥ
Genitivo दक्षसाधनस्य dakṣasādhanasya
दक्षसाधनयोः dakṣasādhanayoḥ
दक्षसाधनानाम् dakṣasādhanānām
Locativo दक्षसाधने dakṣasādhane
दक्षसाधनयोः dakṣasādhanayoḥ
दक्षसाधनेषु dakṣasādhaneṣu