Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दक्षेश्वरलिङ्ग dakṣeśvaraliṅga, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षेश्वरलिङ्गम् dakṣeśvaraliṅgam
दक्षेश्वरलिङ्गे dakṣeśvaraliṅge
दक्षेश्वरलिङ्गानि dakṣeśvaraliṅgāni
Vocativo दक्षेश्वरलिङ्ग dakṣeśvaraliṅga
दक्षेश्वरलिङ्गे dakṣeśvaraliṅge
दक्षेश्वरलिङ्गानि dakṣeśvaraliṅgāni
Acusativo दक्षेश्वरलिङ्गम् dakṣeśvaraliṅgam
दक्षेश्वरलिङ्गे dakṣeśvaraliṅge
दक्षेश्वरलिङ्गानि dakṣeśvaraliṅgāni
Instrumental दक्षेश्वरलिङ्गेन dakṣeśvaraliṅgena
दक्षेश्वरलिङ्गाभ्याम् dakṣeśvaraliṅgābhyām
दक्षेश्वरलिङ्गैः dakṣeśvaraliṅgaiḥ
Dativo दक्षेश्वरलिङ्गाय dakṣeśvaraliṅgāya
दक्षेश्वरलिङ्गाभ्याम् dakṣeśvaraliṅgābhyām
दक्षेश्वरलिङ्गेभ्यः dakṣeśvaraliṅgebhyaḥ
Ablativo दक्षेश्वरलिङ्गात् dakṣeśvaraliṅgāt
दक्षेश्वरलिङ्गाभ्याम् dakṣeśvaraliṅgābhyām
दक्षेश्वरलिङ्गेभ्यः dakṣeśvaraliṅgebhyaḥ
Genitivo दक्षेश्वरलिङ्गस्य dakṣeśvaraliṅgasya
दक्षेश्वरलिङ्गयोः dakṣeśvaraliṅgayoḥ
दक्षेश्वरलिङ्गानाम् dakṣeśvaraliṅgānām
Locativo दक्षेश्वरलिङ्गे dakṣeśvaraliṅge
दक्षेश्वरलिङ्गयोः dakṣeśvaraliṅgayoḥ
दक्षेश्वरलिङ्गेषु dakṣeśvaraliṅgeṣu