| Singular | Dual | Plural |
Nominativo |
दक्षिणद्वारिकम्
dakṣiṇadvārikam
|
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकाणि
dakṣiṇadvārikāṇi
|
Vocativo |
दक्षिणद्वारिक
dakṣiṇadvārika
|
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकाणि
dakṣiṇadvārikāṇi
|
Acusativo |
दक्षिणद्वारिकम्
dakṣiṇadvārikam
|
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकाणि
dakṣiṇadvārikāṇi
|
Instrumental |
दक्षिणद्वारिकेण
dakṣiṇadvārikeṇa
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकैः
dakṣiṇadvārikaiḥ
|
Dativo |
दक्षिणद्वारिकाय
dakṣiṇadvārikāya
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकेभ्यः
dakṣiṇadvārikebhyaḥ
|
Ablativo |
दक्षिणद्वारिकात्
dakṣiṇadvārikāt
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकेभ्यः
dakṣiṇadvārikebhyaḥ
|
Genitivo |
दक्षिणद्वारिकस्य
dakṣiṇadvārikasya
|
दक्षिणद्वारिकयोः
dakṣiṇadvārikayoḥ
|
दक्षिणद्वारिकाणाम्
dakṣiṇadvārikāṇām
|
Locativo |
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकयोः
dakṣiṇadvārikayoḥ
|
दक्षिणद्वारिकेषु
dakṣiṇadvārikeṣu
|