| Singular | Dual | Plural |
Nominativo |
दक्षिणपश्चिमम्
dakṣiṇapaścimam
|
दक्षिणपश्चिमे
dakṣiṇapaścime
|
दक्षिणपश्चिमानि
dakṣiṇapaścimāni
|
Vocativo |
दक्षिणपश्चिम
dakṣiṇapaścima
|
दक्षिणपश्चिमे
dakṣiṇapaścime
|
दक्षिणपश्चिमानि
dakṣiṇapaścimāni
|
Acusativo |
दक्षिणपश्चिमम्
dakṣiṇapaścimam
|
दक्षिणपश्चिमे
dakṣiṇapaścime
|
दक्षिणपश्चिमानि
dakṣiṇapaścimāni
|
Instrumental |
दक्षिणपश्चिमेन
dakṣiṇapaścimena
|
दक्षिणपश्चिमाभ्याम्
dakṣiṇapaścimābhyām
|
दक्षिणपश्चिमैः
dakṣiṇapaścimaiḥ
|
Dativo |
दक्षिणपश्चिमाय
dakṣiṇapaścimāya
|
दक्षिणपश्चिमाभ्याम्
dakṣiṇapaścimābhyām
|
दक्षिणपश्चिमेभ्यः
dakṣiṇapaścimebhyaḥ
|
Ablativo |
दक्षिणपश्चिमात्
dakṣiṇapaścimāt
|
दक्षिणपश्चिमाभ्याम्
dakṣiṇapaścimābhyām
|
दक्षिणपश्चिमेभ्यः
dakṣiṇapaścimebhyaḥ
|
Genitivo |
दक्षिणपश्चिमस्य
dakṣiṇapaścimasya
|
दक्षिणपश्चिमयोः
dakṣiṇapaścimayoḥ
|
दक्षिणपश्चिमानाम्
dakṣiṇapaścimānām
|
Locativo |
दक्षिणपश्चिमे
dakṣiṇapaścime
|
दक्षिणपश्चिमयोः
dakṣiṇapaścimayoḥ
|
दक्षिणपश्चिमेषु
dakṣiṇapaścimeṣu
|