| Singular | Dual | Plural |
Nominativo |
दक्षिणसत्
dakṣiṇasat
|
दक्षिणसदी
dakṣiṇasadī
|
दक्षिणसन्दि
dakṣiṇasandi
|
Vocativo |
दक्षिणसत्
dakṣiṇasat
|
दक्षिणसदी
dakṣiṇasadī
|
दक्षिणसन्दि
dakṣiṇasandi
|
Acusativo |
दक्षिणसत्
dakṣiṇasat
|
दक्षिणसदी
dakṣiṇasadī
|
दक्षिणसन्दि
dakṣiṇasandi
|
Instrumental |
दक्षिणसदा
dakṣiṇasadā
|
दक्षिणसद्भ्याम्
dakṣiṇasadbhyām
|
दक्षिणसद्भिः
dakṣiṇasadbhiḥ
|
Dativo |
दक्षिणसदे
dakṣiṇasade
|
दक्षिणसद्भ्याम्
dakṣiṇasadbhyām
|
दक्षिणसद्भ्यः
dakṣiṇasadbhyaḥ
|
Ablativo |
दक्षिणसदः
dakṣiṇasadaḥ
|
दक्षिणसद्भ्याम्
dakṣiṇasadbhyām
|
दक्षिणसद्भ्यः
dakṣiṇasadbhyaḥ
|
Genitivo |
दक्षिणसदः
dakṣiṇasadaḥ
|
दक्षिणसदोः
dakṣiṇasadoḥ
|
दक्षिणसदाम्
dakṣiṇasadām
|
Locativo |
दक्षिणसदि
dakṣiṇasadi
|
दक्षिणसदोः
dakṣiṇasadoḥ
|
दक्षिणसत्सु
dakṣiṇasatsu
|