| Singular | Dual | Plural |
Nominativo |
दक्षिणापराभिमुखम्
dakṣiṇāparābhimukham
|
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखाणि
dakṣiṇāparābhimukhāṇi
|
Vocativo |
दक्षिणापराभिमुख
dakṣiṇāparābhimukha
|
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखाणि
dakṣiṇāparābhimukhāṇi
|
Acusativo |
दक्षिणापराभिमुखम्
dakṣiṇāparābhimukham
|
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखाणि
dakṣiṇāparābhimukhāṇi
|
Instrumental |
दक्षिणापराभिमुखेण
dakṣiṇāparābhimukheṇa
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखैः
dakṣiṇāparābhimukhaiḥ
|
Dativo |
दक्षिणापराभिमुखाय
dakṣiṇāparābhimukhāya
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखेभ्यः
dakṣiṇāparābhimukhebhyaḥ
|
Ablativo |
दक्षिणापराभिमुखात्
dakṣiṇāparābhimukhāt
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखेभ्यः
dakṣiṇāparābhimukhebhyaḥ
|
Genitivo |
दक्षिणापराभिमुखस्य
dakṣiṇāparābhimukhasya
|
दक्षिणापराभिमुखयोः
dakṣiṇāparābhimukhayoḥ
|
दक्षिणापराभिमुखाणाम्
dakṣiṇāparābhimukhāṇām
|
Locativo |
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखयोः
dakṣiṇāparābhimukhayoḥ
|
दक्षिणापराभिमुखेषु
dakṣiṇāparābhimukheṣu
|