| Singular | Dual | Plural |
Nominativo |
दन्तान्तरधिष्ठितम्
dantāntaradhiṣṭhitam
|
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठितानि
dantāntaradhiṣṭhitāni
|
Vocativo |
दन्तान्तरधिष्ठित
dantāntaradhiṣṭhita
|
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठितानि
dantāntaradhiṣṭhitāni
|
Acusativo |
दन्तान्तरधिष्ठितम्
dantāntaradhiṣṭhitam
|
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठितानि
dantāntaradhiṣṭhitāni
|
Instrumental |
दन्तान्तरधिष्ठितेन
dantāntaradhiṣṭhitena
|
दन्तान्तरधिष्ठिताभ्याम्
dantāntaradhiṣṭhitābhyām
|
दन्तान्तरधिष्ठितैः
dantāntaradhiṣṭhitaiḥ
|
Dativo |
दन्तान्तरधिष्ठिताय
dantāntaradhiṣṭhitāya
|
दन्तान्तरधिष्ठिताभ्याम्
dantāntaradhiṣṭhitābhyām
|
दन्तान्तरधिष्ठितेभ्यः
dantāntaradhiṣṭhitebhyaḥ
|
Ablativo |
दन्तान्तरधिष्ठितात्
dantāntaradhiṣṭhitāt
|
दन्तान्तरधिष्ठिताभ्याम्
dantāntaradhiṣṭhitābhyām
|
दन्तान्तरधिष्ठितेभ्यः
dantāntaradhiṣṭhitebhyaḥ
|
Genitivo |
दन्तान्तरधिष्ठितस्य
dantāntaradhiṣṭhitasya
|
दन्तान्तरधिष्ठितयोः
dantāntaradhiṣṭhitayoḥ
|
दन्तान्तरधिष्ठितानाम्
dantāntaradhiṣṭhitānām
|
Locativo |
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठितयोः
dantāntaradhiṣṭhitayoḥ
|
दन्तान्तरधिष्ठितेषु
dantāntaradhiṣṭhiteṣu
|