Singular | Dual | Plural | |
Nominativo |
अक्षोभम्
akṣobham |
अक्षोभे
akṣobhe |
अक्षोभाणि
akṣobhāṇi |
Vocativo |
अक्षोभ
akṣobha |
अक्षोभे
akṣobhe |
अक्षोभाणि
akṣobhāṇi |
Acusativo |
अक्षोभम्
akṣobham |
अक्षोभे
akṣobhe |
अक्षोभाणि
akṣobhāṇi |
Instrumental |
अक्षोभेण
akṣobheṇa |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभैः
akṣobhaiḥ |
Dativo |
अक्षोभाय
akṣobhāya |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभेभ्यः
akṣobhebhyaḥ |
Ablativo |
अक्षोभात्
akṣobhāt |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभेभ्यः
akṣobhebhyaḥ |
Genitivo |
अक्षोभस्य
akṣobhasya |
अक्षोभयोः
akṣobhayoḥ |
अक्षोभाणाम्
akṣobhāṇām |
Locativo |
अक्षोभे
akṣobhe |
अक्षोभयोः
akṣobhayoḥ |
अक्षोभेषु
akṣobheṣu |