| Singular | Dual | Plural |
Nominativo |
दम्भोद्भवः
dambhodbhavaḥ
|
दम्भोद्भवौ
dambhodbhavau
|
दम्भोद्भवाः
dambhodbhavāḥ
|
Vocativo |
दम्भोद्भव
dambhodbhava
|
दम्भोद्भवौ
dambhodbhavau
|
दम्भोद्भवाः
dambhodbhavāḥ
|
Acusativo |
दम्भोद्भवम्
dambhodbhavam
|
दम्भोद्भवौ
dambhodbhavau
|
दम्भोद्भवान्
dambhodbhavān
|
Instrumental |
दम्भोद्भवेन
dambhodbhavena
|
दम्भोद्भवाभ्याम्
dambhodbhavābhyām
|
दम्भोद्भवैः
dambhodbhavaiḥ
|
Dativo |
दम्भोद्भवाय
dambhodbhavāya
|
दम्भोद्भवाभ्याम्
dambhodbhavābhyām
|
दम्भोद्भवेभ्यः
dambhodbhavebhyaḥ
|
Ablativo |
दम्भोद्भवात्
dambhodbhavāt
|
दम्भोद्भवाभ्याम्
dambhodbhavābhyām
|
दम्भोद्भवेभ्यः
dambhodbhavebhyaḥ
|
Genitivo |
दम्भोद्भवस्य
dambhodbhavasya
|
दम्भोद्भवयोः
dambhodbhavayoḥ
|
दम्भोद्भवानाम्
dambhodbhavānām
|
Locativo |
दम्भोद्भवे
dambhodbhave
|
दम्भोद्भवयोः
dambhodbhavayoḥ
|
दम्भोद्भवेषु
dambhodbhaveṣu
|