Singular | Dual | Plural | |
Nominativo |
दयिता
dayitā |
दयिते
dayite |
दयिताः
dayitāḥ |
Vocativo |
दयिते
dayite |
दयिते
dayite |
दयिताः
dayitāḥ |
Acusativo |
दयिताम्
dayitām |
दयिते
dayite |
दयिताः
dayitāḥ |
Instrumental |
दयितया
dayitayā |
दयिताभ्याम्
dayitābhyām |
दयिताभिः
dayitābhiḥ |
Dativo |
दयितायै
dayitāyai |
दयिताभ्याम्
dayitābhyām |
दयिताभ्यः
dayitābhyaḥ |
Ablativo |
दयितायाः
dayitāyāḥ |
दयिताभ्याम्
dayitābhyām |
दयिताभ्यः
dayitābhyaḥ |
Genitivo |
दयितायाः
dayitāyāḥ |
दयितयोः
dayitayoḥ |
दयितानाम्
dayitānām |
Locativo |
दयितायाम्
dayitāyām |
दयितयोः
dayitayoḥ |
दयितासु
dayitāsu |