| Singular | Dual | Plural |
Nominativo |
दरत्पुरी
daratpurī
|
दरत्पुर्यौ
daratpuryau
|
दरत्पुर्यः
daratpuryaḥ
|
Vocativo |
दरत्पुरि
daratpuri
|
दरत्पुर्यौ
daratpuryau
|
दरत्पुर्यः
daratpuryaḥ
|
Acusativo |
दरत्पुरीम्
daratpurīm
|
दरत्पुर्यौ
daratpuryau
|
दरत्पुरीः
daratpurīḥ
|
Instrumental |
दरत्पुर्या
daratpuryā
|
दरत्पुरीभ्याम्
daratpurībhyām
|
दरत्पुरीभिः
daratpurībhiḥ
|
Dativo |
दरत्पुर्यै
daratpuryai
|
दरत्पुरीभ्याम्
daratpurībhyām
|
दरत्पुरीभ्यः
daratpurībhyaḥ
|
Ablativo |
दरत्पुर्याः
daratpuryāḥ
|
दरत्पुरीभ्याम्
daratpurībhyām
|
दरत्पुरीभ्यः
daratpurībhyaḥ
|
Genitivo |
दरत्पुर्याः
daratpuryāḥ
|
दरत्पुर्योः
daratpuryoḥ
|
दरत्पुरीणाम्
daratpurīṇām
|
Locativo |
दरत्पुर्याम्
daratpuryām
|
दरत्पुर्योः
daratpuryoḥ
|
दरत्पुरीषु
daratpurīṣu
|