| Singular | Dual | Plural |
Nominativo |
अक्ष्णयाकृतम्
akṣṇayākṛtam
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृतानि
akṣṇayākṛtāni
|
Vocativo |
अक्ष्णयाकृत
akṣṇayākṛta
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृतानि
akṣṇayākṛtāni
|
Acusativo |
अक्ष्णयाकृतम्
akṣṇayākṛtam
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृतानि
akṣṇayākṛtāni
|
Instrumental |
अक्ष्णयाकृतेन
akṣṇayākṛtena
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृतैः
akṣṇayākṛtaiḥ
|
Dativo |
अक्ष्णयाकृताय
akṣṇayākṛtāya
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृतेभ्यः
akṣṇayākṛtebhyaḥ
|
Ablativo |
अक्ष्णयाकृतात्
akṣṇayākṛtāt
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृतेभ्यः
akṣṇayākṛtebhyaḥ
|
Genitivo |
अक्ष्णयाकृतस्य
akṣṇayākṛtasya
|
अक्ष्णयाकृतयोः
akṣṇayākṛtayoḥ
|
अक्ष्णयाकृतानाम्
akṣṇayākṛtānām
|
Locativo |
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृतयोः
akṣṇayākṛtayoḥ
|
अक्ष्णयाकृतेषु
akṣṇayākṛteṣu
|