| Singular | Dual | Plural |
| Nominativo |
दिनकरभट्टः
dinakarabhaṭṭaḥ
|
दिनकरभट्टौ
dinakarabhaṭṭau
|
दिनकरभट्टाः
dinakarabhaṭṭāḥ
|
| Vocativo |
दिनकरभट्ट
dinakarabhaṭṭa
|
दिनकरभट्टौ
dinakarabhaṭṭau
|
दिनकरभट्टाः
dinakarabhaṭṭāḥ
|
| Acusativo |
दिनकरभट्टम्
dinakarabhaṭṭam
|
दिनकरभट्टौ
dinakarabhaṭṭau
|
दिनकरभट्टान्
dinakarabhaṭṭān
|
| Instrumental |
दिनकरभट्टेन
dinakarabhaṭṭena
|
दिनकरभट्टाभ्याम्
dinakarabhaṭṭābhyām
|
दिनकरभट्टैः
dinakarabhaṭṭaiḥ
|
| Dativo |
दिनकरभट्टाय
dinakarabhaṭṭāya
|
दिनकरभट्टाभ्याम्
dinakarabhaṭṭābhyām
|
दिनकरभट्टेभ्यः
dinakarabhaṭṭebhyaḥ
|
| Ablativo |
दिनकरभट्टात्
dinakarabhaṭṭāt
|
दिनकरभट्टाभ्याम्
dinakarabhaṭṭābhyām
|
दिनकरभट्टेभ्यः
dinakarabhaṭṭebhyaḥ
|
| Genitivo |
दिनकरभट्टस्य
dinakarabhaṭṭasya
|
दिनकरभट्टयोः
dinakarabhaṭṭayoḥ
|
दिनकरभट्टानाम्
dinakarabhaṭṭānām
|
| Locativo |
दिनकरभट्टे
dinakarabhaṭṭe
|
दिनकरभट्टयोः
dinakarabhaṭṭayoḥ
|
दिनकरभट्टेषु
dinakarabhaṭṭeṣu
|