| Singular | Dual | Plural |
| Nominativo |
दिनबन्धुः
dinabandhuḥ
|
दिनबन्धू
dinabandhū
|
दिनबन्धवः
dinabandhavaḥ
|
| Vocativo |
दिनबन्धो
dinabandho
|
दिनबन्धू
dinabandhū
|
दिनबन्धवः
dinabandhavaḥ
|
| Acusativo |
दिनबन्धुम्
dinabandhum
|
दिनबन्धू
dinabandhū
|
दिनबन्धून्
dinabandhūn
|
| Instrumental |
दिनबन्धुना
dinabandhunā
|
दिनबन्धुभ्याम्
dinabandhubhyām
|
दिनबन्धुभिः
dinabandhubhiḥ
|
| Dativo |
दिनबन्धवे
dinabandhave
|
दिनबन्धुभ्याम्
dinabandhubhyām
|
दिनबन्धुभ्यः
dinabandhubhyaḥ
|
| Ablativo |
दिनबन्धोः
dinabandhoḥ
|
दिनबन्धुभ्याम्
dinabandhubhyām
|
दिनबन्धुभ्यः
dinabandhubhyaḥ
|
| Genitivo |
दिनबन्धोः
dinabandhoḥ
|
दिनबन्ध्वोः
dinabandhvoḥ
|
दिनबन्धूनाम्
dinabandhūnām
|
| Locativo |
दिनबन्धौ
dinabandhau
|
दिनबन्ध्वोः
dinabandhvoḥ
|
दिनबन्धुषु
dinabandhuṣu
|