| Singular | Dual | Plural |
| Nominativo |
दिनभर्ता
dinabhartā
|
दिनभर्तारौ
dinabhartārau
|
दिनभर्तारः
dinabhartāraḥ
|
| Vocativo |
दिनभर्तः
dinabhartaḥ
|
दिनभर्तारौ
dinabhartārau
|
दिनभर्तारः
dinabhartāraḥ
|
| Acusativo |
दिनभर्तारम्
dinabhartāram
|
दिनभर्तारौ
dinabhartārau
|
दिनभर्तॄन्
dinabhartṝn
|
| Instrumental |
दिनभर्त्रा
dinabhartrā
|
दिनभर्तृभ्याम्
dinabhartṛbhyām
|
दिनभर्तृभिः
dinabhartṛbhiḥ
|
| Dativo |
दिनभर्त्रे
dinabhartre
|
दिनभर्तृभ्याम्
dinabhartṛbhyām
|
दिनभर्तृभ्यः
dinabhartṛbhyaḥ
|
| Ablativo |
दिनभर्तुः
dinabhartuḥ
|
दिनभर्तृभ्याम्
dinabhartṛbhyām
|
दिनभर्तृभ्यः
dinabhartṛbhyaḥ
|
| Genitivo |
दिनभर्तुः
dinabhartuḥ
|
दिनभर्त्रोः
dinabhartroḥ
|
दिनभर्तॄणाम्
dinabhartṝṇām
|
| Locativo |
दिनभर्तरि
dinabhartari
|
दिनभर्त्रोः
dinabhartroḥ
|
दिनभर्तृषु
dinabhartṛṣu
|