| Singular | Dual | Plural | |
| Nominativo |
दिविष्टिः
diviṣṭiḥ |
दिविष्टी
diviṣṭī |
दिविष्टयः
diviṣṭayaḥ |
| Vocativo |
दिविष्टे
diviṣṭe |
दिविष्टी
diviṣṭī |
दिविष्टयः
diviṣṭayaḥ |
| Acusativo |
दिविष्टिम्
diviṣṭim |
दिविष्टी
diviṣṭī |
दिविष्टीः
diviṣṭīḥ |
| Instrumental |
दिविष्ट्या
diviṣṭyā |
दिविष्टिभ्याम्
diviṣṭibhyām |
दिविष्टिभिः
diviṣṭibhiḥ |
| Dativo |
दिविष्टये
diviṣṭaye दिविष्ट्यै diviṣṭyai |
दिविष्टिभ्याम्
diviṣṭibhyām |
दिविष्टिभ्यः
diviṣṭibhyaḥ |
| Ablativo |
दिविष्टेः
diviṣṭeḥ दिविष्ट्याः diviṣṭyāḥ |
दिविष्टिभ्याम्
diviṣṭibhyām |
दिविष्टिभ्यः
diviṣṭibhyaḥ |
| Genitivo |
दिविष्टेः
diviṣṭeḥ दिविष्ट्याः diviṣṭyāḥ |
दिविष्ट्योः
diviṣṭyoḥ |
दिविष्टीनाम्
diviṣṭīnām |
| Locativo |
दिविष्टौ
diviṣṭau दिविष्ट्याम् diviṣṭyām |
दिविष्ट्योः
diviṣṭyoḥ |
दिविष्टिषु
diviṣṭiṣu |