| Singular | Dual | Plural |
| Nominativo |
दिवौकसः
divaukasaḥ
|
दिवौकसौ
divaukasau
|
दिवौकसाः
divaukasāḥ
|
| Vocativo |
दिवौकस
divaukasa
|
दिवौकसौ
divaukasau
|
दिवौकसाः
divaukasāḥ
|
| Acusativo |
दिवौकसम्
divaukasam
|
दिवौकसौ
divaukasau
|
दिवौकसान्
divaukasān
|
| Instrumental |
दिवौकसेन
divaukasena
|
दिवौकसाभ्याम्
divaukasābhyām
|
दिवौकसैः
divaukasaiḥ
|
| Dativo |
दिवौकसाय
divaukasāya
|
दिवौकसाभ्याम्
divaukasābhyām
|
दिवौकसेभ्यः
divaukasebhyaḥ
|
| Ablativo |
दिवौकसात्
divaukasāt
|
दिवौकसाभ्याम्
divaukasābhyām
|
दिवौकसेभ्यः
divaukasebhyaḥ
|
| Genitivo |
दिवौकसस्य
divaukasasya
|
दिवौकसयोः
divaukasayoḥ
|
दिवौकसानाम्
divaukasānām
|
| Locativo |
दिवौकसे
divaukase
|
दिवौकसयोः
divaukasayoḥ
|
दिवौकसेषु
divaukaseṣu
|