| Singular | Dual | Plural |
| Nominativo |
दिवःश्येनी
divaḥśyenī
|
दिवःश्येन्यौ
divaḥśyenyau
|
दिवःश्येन्यः
divaḥśyenyaḥ
|
| Vocativo |
दिवःश्येनि
divaḥśyeni
|
दिवःश्येन्यौ
divaḥśyenyau
|
दिवःश्येन्यः
divaḥśyenyaḥ
|
| Acusativo |
दिवःश्येनीम्
divaḥśyenīm
|
दिवःश्येन्यौ
divaḥśyenyau
|
दिवःश्येनीः
divaḥśyenīḥ
|
| Instrumental |
दिवःश्येन्या
divaḥśyenyā
|
दिवःश्येनीभ्याम्
divaḥśyenībhyām
|
दिवःश्येनीभिः
divaḥśyenībhiḥ
|
| Dativo |
दिवःश्येन्यै
divaḥśyenyai
|
दिवःश्येनीभ्याम्
divaḥśyenībhyām
|
दिवःश्येनीभ्यः
divaḥśyenībhyaḥ
|
| Ablativo |
दिवःश्येन्याः
divaḥśyenyāḥ
|
दिवःश्येनीभ्याम्
divaḥśyenībhyām
|
दिवःश्येनीभ्यः
divaḥśyenībhyaḥ
|
| Genitivo |
दिवःश्येन्याः
divaḥśyenyāḥ
|
दिवःश्येन्योः
divaḥśyenyoḥ
|
दिवःश्येनीनाम्
divaḥśyenīnām
|
| Locativo |
दिवःश्येन्याम्
divaḥśyenyām
|
दिवःश्येन्योः
divaḥśyenyoḥ
|
दिवःश्येनीषु
divaḥśyenīṣu
|