| Singular | Dual | Plural |
Nominativo |
दीप्तफलः
dīptaphalaḥ
|
दीप्तफलौ
dīptaphalau
|
दीप्तफलाः
dīptaphalāḥ
|
Vocativo |
दीप्तफल
dīptaphala
|
दीप्तफलौ
dīptaphalau
|
दीप्तफलाः
dīptaphalāḥ
|
Acusativo |
दीप्तफलम्
dīptaphalam
|
दीप्तफलौ
dīptaphalau
|
दीप्तफलान्
dīptaphalān
|
Instrumental |
दीप्तफलेन
dīptaphalena
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलैः
dīptaphalaiḥ
|
Dativo |
दीप्तफलाय
dīptaphalāya
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलेभ्यः
dīptaphalebhyaḥ
|
Ablativo |
दीप्तफलात्
dīptaphalāt
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलेभ्यः
dīptaphalebhyaḥ
|
Genitivo |
दीप्तफलस्य
dīptaphalasya
|
दीप्तफलयोः
dīptaphalayoḥ
|
दीप्तफलानाम्
dīptaphalānām
|
Locativo |
दीप्तफले
dīptaphale
|
दीप्तफलयोः
dīptaphalayoḥ
|
दीप्तफलेषु
dīptaphaleṣu
|