Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दीर्घाभिनिष्ठानान्त dīrghābhiniṣṭhānānta, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दीर्घाभिनिष्ठानान्तम् dīrghābhiniṣṭhānāntam
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्तानि dīrghābhiniṣṭhānāntāni
Vocativo दीर्घाभिनिष्ठानान्त dīrghābhiniṣṭhānānta
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्तानि dīrghābhiniṣṭhānāntāni
Acusativo दीर्घाभिनिष्ठानान्तम् dīrghābhiniṣṭhānāntam
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्तानि dīrghābhiniṣṭhānāntāni
Instrumental दीर्घाभिनिष्ठानान्तेन dīrghābhiniṣṭhānāntena
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्तैः dīrghābhiniṣṭhānāntaiḥ
Dativo दीर्घाभिनिष्ठानान्ताय dīrghābhiniṣṭhānāntāya
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्तेभ्यः dīrghābhiniṣṭhānāntebhyaḥ
Ablativo दीर्घाभिनिष्ठानान्तात् dīrghābhiniṣṭhānāntāt
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्तेभ्यः dīrghābhiniṣṭhānāntebhyaḥ
Genitivo दीर्घाभिनिष्ठानान्तस्य dīrghābhiniṣṭhānāntasya
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तानाम् dīrghābhiniṣṭhānāntānām
Locativo दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तेषु dīrghābhiniṣṭhānānteṣu