Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्दत्त durdatta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्दत्तः durdattaḥ
दुर्दत्तौ durdattau
दुर्दत्ताः durdattāḥ
Vocativo दुर्दत्त durdatta
दुर्दत्तौ durdattau
दुर्दत्ताः durdattāḥ
Acusativo दुर्दत्तम् durdattam
दुर्दत्तौ durdattau
दुर्दत्तान् durdattān
Instrumental दुर्दत्तेन durdattena
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्तैः durdattaiḥ
Dativo दुर्दत्ताय durdattāya
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्तेभ्यः durdattebhyaḥ
Ablativo दुर्दत्तात् durdattāt
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्तेभ्यः durdattebhyaḥ
Genitivo दुर्दत्तस्य durdattasya
दुर्दत्तयोः durdattayoḥ
दुर्दत्तानाम् durdattānām
Locativo दुर्दत्ते durdatte
दुर्दत्तयोः durdattayoḥ
दुर्दत्तेषु durdatteṣu